test: add first chapter of bahagavadgita
This commit is contained in:
parent
adf3bb9e24
commit
3b0461d043
1 changed files with 167 additions and 0 deletions
167
tests/bg1
Normal file
167
tests/bg1
Normal file
|
@ -0,0 +1,167 @@
|
|||
भगवद्गीता/अर्जुनविषादयोगः
|
||||
|
||||
प्रथमोऽध्याय: अर्जुनविषादयोगः
|
||||
|
||||
ॐ
|
||||
श्रीपरमात्मने नमः
|
||||
अथ श्रीमद्भगवद्गीता
|
||||
प्रथमोऽध्यायः
|
||||
|
||||
धृतराष्ट्र उवाच
|
||||
|
||||
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
|
||||
मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥१-१॥
|
||||
|
||||
सञ्जय उवाच
|
||||
|
||||
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
|
||||
आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥१-२॥
|
||||
|
||||
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
|
||||
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥१-३॥
|
||||
|
||||
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
|
||||
युयुधानो विराटश्च द्रुपदश्च महारथः ॥१-४॥
|
||||
|
||||
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
|
||||
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥१-५॥
|
||||
|
||||
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
|
||||
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥१-६॥
|
||||
|
||||
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
|
||||
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥१-७॥
|
||||
|
||||
भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः ।
|
||||
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥१-८॥
|
||||
|
||||
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
|
||||
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥१-९॥
|
||||
|
||||
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
|
||||
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१-१०॥
|
||||
|
||||
अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
|
||||
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥१-११॥
|
||||
|
||||
तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः ।
|
||||
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१-१२॥
|
||||
|
||||
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
|
||||
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥१-१३॥
|
||||
|
||||
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
|
||||
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥१-१४॥
|
||||
|
||||
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
|
||||
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥१-१५॥
|
||||
|
||||
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
|
||||
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१-१६॥
|
||||
|
||||
काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
|
||||
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥१-१७॥
|
||||
|
||||
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
|
||||
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥१-१८॥
|
||||
|
||||
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
|
||||
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥१-१९॥
|
||||
|
||||
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः ।
|
||||
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥१-२०॥
|
||||
|
||||
हृषीकेशं तदा वाक्यमिदमाह महीपते ।
|
||||
|
||||
अर्जुन उवाच
|
||||
|
||||
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥१-२१॥
|
||||
|
||||
यावदेतान्निरिक्षेऽहं योद्धुकामानवस्थितान् ।
|
||||
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥१-२२॥
|
||||
|
||||
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
|
||||
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥१-२३॥
|
||||
|
||||
सञ्जय उवाच
|
||||
|
||||
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
|
||||
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥१-२४॥
|
||||
|
||||
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
|
||||
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥१-२५॥
|
||||
|
||||
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् ।
|
||||
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥१-२६॥
|
||||
|
||||
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ।
|
||||
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥१-२७॥
|
||||
|
||||
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।
|
||||
|
||||
अर्जुन उवाच
|
||||
|
||||
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥१-२८॥
|
||||
|
||||
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
|
||||
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥१-२९॥
|
||||
|
||||
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।
|
||||
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥१-३०॥
|
||||
|
||||
निमित्तानि च पश्यामि विपरीतानि केशव ।
|
||||
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥१-३१॥
|
||||
|
||||
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
|
||||
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥१-३२॥
|
||||
|
||||
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
|
||||
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥१-३३॥
|
||||
|
||||
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
|
||||
मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा ॥१-३४॥
|
||||
|
||||
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
|
||||
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥१-३५॥
|
||||
|
||||
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
|
||||
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥१-३६॥
|
||||
|
||||
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् ।
|
||||
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥१-३७॥
|
||||
|
||||
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
|
||||
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥१-३८॥
|
||||
|
||||
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
|
||||
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥१-३९॥
|
||||
|
||||
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
|
||||
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥१-४०॥
|
||||
|
||||
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
|
||||
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥१-४१॥
|
||||
|
||||
संकरो नरकायैव कुलघ्नानां कुलस्य च ।
|
||||
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥१-४२॥
|
||||
|
||||
दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः ।
|
||||
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥१-४३॥
|
||||
|
||||
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
|
||||
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥१-४४॥
|
||||
|
||||
अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
|
||||
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥१-४५॥
|
||||
|
||||
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
|
||||
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥१-४६॥
|
||||
|
||||
सञ्जय उवाच
|
||||
|
||||
एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् ।
|
||||
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥१-४७॥
|
||||
|
||||
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
|
||||
श्रीकृष्णार्जुनसंवादेऽर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥ १ ॥
|
||||
|
Loading…
Add table
Reference in a new issue