From 64bbfc099f0e1f6ee6df93a4060c9eb03f5cfaf6 Mon Sep 17 00:00:00 2001 From: Vlasta Vesely Date: Mon, 13 Jan 2020 20:11:59 +0100 Subject: [PATCH] add an integration test --- tests/integration.sh | 23 +++++++++++++++ tests/{bg1 => texts/bhagavadgita-1.txt} | 0 tests/texts/mandukya-upanishad.txt | 37 +++++++++++++++++++++++++ 3 files changed, 60 insertions(+) create mode 100644 tests/integration.sh rename tests/{bg1 => texts/bhagavadgita-1.txt} (100%) create mode 100644 tests/texts/mandukya-upanishad.txt diff --git a/tests/integration.sh b/tests/integration.sh new file mode 100644 index 0000000..42000be --- /dev/null +++ b/tests/integration.sh @@ -0,0 +1,23 @@ +#!/bin/sh +set -e + +usage=$(./iast -h) +test -n $(echo "$usage" | grep "iast [flags and text arguments in any order]") + +version=$(./iast -v) +test "$version" = "iast v1.0" + +./iast -f tests/texts/bhagavadgita-1.txt | + ./iast -r -f - >/tmp/iast-bhagavadgita-1.txt.out +./iast -f tests/texts/mandukya-upanishad.txt | + ./iast -r -f - >/tmp/iast-mandukya-upanishad.txt.out + +expected=$(sha1sum tests/texts/bhagavadgita-1.txt | head -c40) +computed=$(sha1sum /tmp/iast-bhagavadgita-1.txt.out | head -c40) +test "$expected" = "$computed" + +expected=$(sha1sum tests/texts/mandukya-upanishad.txt | head -c40) +computed=$(sha1sum /tmp/iast-mandukya-upanishad.txt.out | head -c40) +test "$expected" = "$computed" + +echo "\033[32mpassed\033[0m" diff --git a/tests/bg1 b/tests/texts/bhagavadgita-1.txt similarity index 100% rename from tests/bg1 rename to tests/texts/bhagavadgita-1.txt diff --git a/tests/texts/mandukya-upanishad.txt b/tests/texts/mandukya-upanishad.txt new file mode 100644 index 0000000..217bbce --- /dev/null +++ b/tests/texts/mandukya-upanishad.txt @@ -0,0 +1,37 @@ +॥ अथ माण्डुक्योपनिषत् ॥ + +ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः । +स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ +स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । +स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ +ॐ शान्तिः शान्तिः शान्तिः ॥ + + +ओमित्येतदक्षरमिदँसर्वं तस्योपव्याख्यानभूतं भवद् भविष्यदिति सर्वमोङ्कार एव। +यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ॥ १ ॥ + +सर्वं ह्येतद् ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ २ ॥ + +जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ ३ ॥ + +स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥ ४ ॥ + +यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् । +सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ ५ ॥ + +एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ ६ ॥ + +नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् । +अदृष्टमव्यवहार्यमग्राह्यमलक्षणं अचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययासारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥ ७ ॥ + +सोऽयमात्माध्यक्षरमोङ्करोऽधिमात्रं पादा मात्रा मात्राश्च पादा अकार उकारो मकार इति ॥ ८ ॥ + +जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्राऽऽप्तेरादिमत्त्वाद्वाऽऽप्नोति ह वै सर्वान् कामानादिश्च भवति य एवं वेद ॥ ९ ॥ + +स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षात् उभयत्वाद्वोत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्याऽब्रह्मवित्कुले भवति य एवं वेद ॥ १० ॥ + +सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद ॥ ११ ॥ + +अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोङ्कार आत्मैव संविशत्यात्मनाऽऽत्मानं य एवं वेद ॥ १२ ॥ + +॥ इति माण्डुक्योपनिषत् समाप्ता ॥